वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣢स्या꣣यं꣢꣫ विश्व꣣ आ꣢र्यो꣣ दा꣡सः꣢ शेवधि꣣पा꣢ अ꣣रिः꣢ । ति꣣र꣡श्चि꣢द꣣र्ये꣢ रु꣣श꣢मे꣣ प꣡वी꣢रवि꣣ तु꣡भ्येत्सो अ꣢꣯ज्यते र꣣यिः꣢ ॥१६०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥१६०९॥

मन्त्र उच्चारण
पद पाठ

य꣡स्य꣢꣯ । अ꣣य꣢म् । वि꣡श्वः꣢꣯ । आ꣡र्यः꣢꣯ । दा꣡सः꣢꣯ । शे꣣वधिपाः꣢ । शे꣣वधि । पाः꣢ । अ꣡रिः꣢꣯ । ति꣣रः꣢ । चि꣣त् । अर्ये꣢ । रु꣣श꣡मे꣢ । प꣡वी꣢꣯रवि । तु꣡भ्य꣢꣯ । इत् । सः । अ꣣ज्यते । रयिः꣢ ॥१६०९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1609 | (कौथोम) 7 » 3 » 19 » 1 | (रानायाणीय) 16 » 4 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में इन्द्र परमेश्वर का वर्णन है।

पदार्थान्वयभाषाः -

(यस्य) जिस तुझ इन्द्र परमात्मा का (अयम्) यह प्रत्यक्ष दिखाई देता हुआ (विश्वः) सम्पूर्ण संसार है, जो तू (आर्यः)श्रेष्ठ, (दासः) दुष्टों का क्षय करनेवाला, (शेवधिपाः) निधियों का रक्षक और (अरिः) समर्थ है और जो तू (अर्ये) जीवनाधार पवन में, (रुशमे) चमकीले सूर्य में तथा(पवीरवि) बिजली-युक्त बादल में (तिरः चित्) विद्यमान है, ऐसे (तुभ्य इत्) तेरे लिए ही (सः) वह जगत् में सर्वत्र बिखरा हुआ (रयिः) धन (अज्यते) समर्पित है ॥१॥

भावार्थभाषाः -

विश्व का सम्राट्, श्रेष्ठ, सज्जनों का रक्षक, दुष्टों का दलन करनेवाला, भूगर्भ में निहित निधियों का रक्षक, सब कुछ करने में समर्थ, सर्वान्तर्यामी जो परमेश्वर है, उसी का सब धन है, इस हेतु से ईश्वरापर्ण-बुद्धि से उसका सेवन करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादाविन्द्रं परमेश्वरं वर्णयति।

पदार्थान्वयभाषाः -

(यस्य) यस्य तव इन्द्रस्य परमात्मनः (अयम्) एष प्रत्यक्षं दृश्यमानः (विश्वः) सम्पूर्णः संसारो विद्यते, यः त्वम् (आर्यः) श्रेष्ठः, (दासः) दुष्टानामुपक्षयिता, (शेवधिपाः) निधिपाः। [निधिः शेवधिरिति यास्कः। निरु० २।४।] (अरिः) ईश्वरश्च वर्तसे। [अरिः ईश्वरः। निरु० ५।२।] (यश्च त्वम्) (अर्ये) स्वामिनि, जीवनाधारे पवने इत्यर्थः, (रुशमे) रुचमे, रोचिष्मति आदित्ये। [रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। निरु० ६।१३।] (पवीरवि) विद्युन्मति पर्जन्ये च। [पवीरं विद्युद्वज्रं वाति प्राप्नोति तस्मिन्।] (तिरः चित्) प्राप्तः एव तिष्ठसि। [तिरः सतः इति प्राप्तस्य। निरु० ३।२०।] एतादृशाय (तुभ्य इत्) तुभ्यमेव (सः) जगति सर्वत्र विकीर्णः (रयिः) धनम् (अज्यते) समर्प्यते [तुभ्यम् इत्यस्य मकारलोपश्छान्दसः।] ॥१॥२

भावार्थभाषाः -

विश्वसम्राट् श्रेष्ठः सज्जनरक्षको दुष्टानां दलयिता भूगर्भे निहितानां निधीनां रक्षकः सर्वकर्मक्षमः सर्वान्तर्यामी यः परमेश्वरोऽस्ति तस्यैव सर्वं धनमिति हेतोः तदर्पणबुद्ध्या तत् सेवनीयम् ॥१॥